Original

स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह ॥ १३ ॥

Segmented

स त्वम् पुरुष-शार्दूल धैर्येण सु समाहितः त्यज इमाम् दुर्बलाम् बुद्धिम् संतापम् मा कुरुष्व ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
दुर्बलाम् दुर्बल pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
मा मा pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
pos=i