Original

शक्तस्त्वमात्मनात्मानं विजेतुं मनसैव हि ।लोकान्सर्वांश्च काकुत्स्थ किं पुनर्दुःखमीदृशम् ॥ ११ ॥

Segmented

शक्तः त्वम् आत्मना आत्मानम् विजेतुम् मनसा एव हि लोकान् सर्वान् च काकुत्स्थ किम् पुनः दुःखम् ईदृशम्

Analysis

Word Lemma Parse
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विजेतुम् विजि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
एव एव pos=i
हि हि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s