Original

भगवन्किंप्रमाणेन मम वंशो भविष्यति ।किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ॥ ८ ॥

Segmented

भगवन् किम् प्रमाणेन मम वंशो भविष्यति किम् आयुः च हि मे रामः पुत्राः च अन्ये किम् आयुषः

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
वंशो वंश pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
किम् pos=n,g=n,c=1,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
आयुषः आयुस् pos=n,g=m,c=1,n=p