Original

स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा ।उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम् ।तौ मुनी तापसश्रेष्ठौ विनीतस्त्वभ्यवादयत् ॥ ४ ॥

Segmented

स दृष्ट्वा सूर्य-संकाशम् ज्वलन्तम् इव तेजसा उपविष्टम् वसिष्ठस्य सव्ये पार्श्वे महा-मुनिम् तौ मुनी तापस-श्रेष्ठौ विनीतः तु अभ्यवादयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
सूर्य सूर्य pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
सव्ये सव्य pos=a,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=2,n=d
मुनी मुनि pos=n,g=m,c=2,n=d
तापस तापस pos=n,comp=y
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=2,n=d
विनीतः विनी pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अभ्यवादयत् अभिवादय् pos=v,p=3,n=s,l=lan