Original

तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु ।दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥ १० ॥

Segmented

तत् श्रुत्वा व्याहृतम् वाक्यम् राज्ञो दशरथस्य तु दुर्वासाः सु महा-तेजाः व्याहर्तुम् उपचक्रमे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्याहृतम् व्याहृ pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
तु तु pos=i
दुर्वासाः दुर्वासस् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्याहर्तुम् व्याहृ pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit