Original

प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ ९ ॥

Segmented

प्रगृह्य नियमान् घोरान् राक्षसा नृप-सत्तम विचेरुः ते तपो घोरम् सर्व-भूत-भय-आवहम्

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
नियमान् नियम pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
विचेरुः विचर् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s