Original

त्रयः सुकेशस्य सुतास्त्रेताग्निसमवर्चसः ।विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ ७ ॥

Segmented

त्रयः सुकेशस्य सुताः त्रेताग्नि-सम-वर्चसः विवृद्धिम् अगमन् तत्र व्याधयोपेक्षिता

Analysis

Word Lemma Parse
त्रयः त्रि pos=n,g=m,c=1,n=p
सुकेशस्य सुकेश pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
त्रेताग्नि त्रेताग्नि pos=n,comp=y
सम सम pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p
विवृद्धिम् विवृद्धि pos=n,g=f,c=2,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
तत्र तत्र pos=i
व्याधयोपेक्षिता इव pos=i