Original

त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ६ ॥

Segmented

त्रयो लोका इव अव्यग्राः स्थिताः त्रयः इव अग्नयः त्रयो मन्त्रा इव अति उग्राः त्रयः घोरा इव आमयाः

Analysis

Word Lemma Parse
त्रयो त्रि pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
इव इव pos=i
अव्यग्राः अव्यग्र pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
इव इव pos=i
अग्नयः अग्नि pos=n,g=m,c=1,n=p
त्रयो त्रि pos=n,g=m,c=1,n=p
मन्त्रा मन्त्र pos=n,g=m,c=1,n=p
इव इव pos=i
अति अति pos=i
उग्राः उग्र pos=a,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
इव इव pos=i
आमयाः आमय pos=n,g=m,c=1,n=p