Original

जगद्भ्रमन्तोऽनिलवद्दुरासदा रणे च मृत्युप्रतिमाः समाहिताः ।वरप्रदानादभिगर्विता भृशं क्रतुक्रियाणां प्रशमंकराः सदा ॥ ४१ ॥

Segmented

जगद् भ्रमन्तो अनिल-वत् दुरासदा रणे च मृत्यु-प्रतिमाः समाहिताः वर-प्रदानात् अभिगर्विता भृशम् क्रतु-क्रिया प्रशमम् कराः सदा

Analysis

Word Lemma Parse
जगद् जगन्त् pos=n,g=n,c=2,n=s
भ्रमन्तो भ्रम् pos=va,g=m,c=1,n=p,f=part
अनिल अनिल pos=n,comp=y
वत् वत् pos=i
दुरासदा दुरासद pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
pos=i
मृत्यु मृत्यु pos=n,comp=y
प्रतिमाः प्रतिम pos=a,g=m,c=1,n=p
समाहिताः समाहित pos=a,g=m,c=1,n=p
वर वर pos=n,comp=y
प्रदानात् प्रदान pos=n,g=n,c=5,n=s
अभिगर्विता अभिगर्व् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
क्रतु क्रतु pos=n,comp=y
क्रिया क्रिया pos=n,g=m,c=6,n=p
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
कराः कर pos=a,g=m,c=1,n=p
सदा सदा pos=i