Original

ततस्तु ते राक्षसपुंगवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।सुरान्सहेन्द्रानृषिनागदानवान्बबाधिरे ते बलवीर्यदर्पिताः ॥ ४० ॥

Segmented

ततस् तु ते राक्षस-पुंगवाः त्रयः निशाचरैः पुत्र-शतैः च संवृताः सुरान् सह इन्द्रान् ऋषि-नाग-दानवान् बबाधिरे ते बल-वीर्य-दर्पिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
निशाचरैः निशाचर pos=n,g=m,c=3,n=p
पुत्र पुत्र pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
pos=i
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
सुरान् सुर pos=n,g=m,c=2,n=p
सह सह pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
ऋषि ऋषि pos=n,comp=y
नाग नाग pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
बबाधिरे बाध् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part