Original

स तया सह संयुक्तो रराज रजनीचरः ।अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ४ ॥

Segmented

स तया सह संयुक्तो रराज रजनीचरः अञ्जनाद् अभिनिष्क्रान्तः करेणु इव महा-गजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सह सह pos=i
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
रराज राज् pos=v,p=3,n=s,l=lit
रजनीचरः रजनीचर pos=n,g=m,c=1,n=s
अञ्जनाद् अञ्जन pos=n,g=n,c=5,n=s
अभिनिष्क्रान्तः अभिनिष्क्रम् pos=va,g=m,c=1,n=s,f=part
करेणु करेणु pos=n,g=f,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s