Original

अनलश्चानिलश्चैव हरः संपातिरेव च ।एते विभीषणामात्या मालेयास्ते निशाचराः ॥ ३९ ॥

Segmented

अनलः च अनिलः च एव हरः संपातिः एव च एते विभीषण-अमात्याः मालेयाः ते निशाचराः

Analysis

Word Lemma Parse
अनलः अनल pos=n,g=m,c=1,n=s
pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
हरः हर pos=n,g=m,c=1,n=s
संपातिः सम्पाति pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
एते एतद् pos=n,g=m,c=1,n=p
विभीषण विभीषण pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
मालेयाः मालेय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p