Original

सुमालेरनुजस्तस्यां जनयामास यत्प्रभो ।अपत्यं कथ्यमानं तन्मया त्वं शृणु राघव ॥ ३८ ॥

Segmented

सुमालेः अनुजः तस्याम् जनयामास यत् प्रभो अपत्यम् कथ्यमानम् तत् मया त्वम् शृणु राघव

Analysis

Word Lemma Parse
सुमालेः सुमालि pos=n,g=m,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s