Original

संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ।कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ ३६ ॥

Segmented

संह्रादिः प्रघसः च एव भासकर्णः च राक्षसः राका पुष्पोत्कटा च एव कैकसी च शुचि-स्मिता कुम्भीनसी च इति एते सुमालेः प्रसवाः स्मृताः

Analysis

Word Lemma Parse
संह्रादिः संह्रादि pos=n,g=m,c=1,n=s
प्रघसः प्रघस pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भासकर्णः भासकर्ण pos=n,g=m,c=1,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
राका राका pos=n,g=f,c=1,n=s
पुष्पोत्कटा पुष्पोत्कटा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
कैकसी कैकसी pos=n,g=f,c=1,n=s
pos=i
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s
कुम्भीनसी कुम्भीनसी pos=n,g=f,c=1,n=s
pos=i
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
सुमालेः सुमालि pos=n,g=m,c=6,n=s
प्रसवाः प्रसव pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part