Original

सुमाली जनयामास यदपत्यं निशाचरः ।केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ३४ ॥

Segmented

सुमाली जनयामास यद् अपत्यम् निशाचरः केतुमत्याम् महा-राज तत् निबोध अनुपूर्वशस्

Analysis

Word Lemma Parse
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
केतुमत्याम् केतुमती pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
अनुपूर्वशस् अनुपूर्वशस् pos=i