Original

सुमालिनोऽपि भार्यासीत्पूर्णचन्द्रनिभानना ।नाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी ॥ ३३ ॥

Segmented

सुमालिनो ऽपि भार्या आसीत् पूर्ण-चन्द्र-निभ-आनना नाम्ना केतुमती नाम प्राणेभ्यो ऽपि गरीयसी

Analysis

Word Lemma Parse
सुमालिनो सुमालिन् pos=n,g=m,c=6,n=s
ऽपि अपि pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
निभ निभ pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
केतुमती केतुमती pos=n,g=f,c=1,n=s
नाम नाम pos=i
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s