Original

वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः ।सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ ३२ ॥

Segmented

वज्रमुष्टिः विरूपाक्षो दुर्मुखः च एव राक्षसः सुप्तघ्नो यज्ञकोपः च मत्त-उन्मत्तौ तथा एव च अनला च अभवत् कन्या सुन्दर्याम् राम सुन्दरी

Analysis

Word Lemma Parse
वज्रमुष्टिः वज्रमुष्टि pos=n,g=m,c=1,n=s
विरूपाक्षो विरूपाक्ष pos=n,g=m,c=1,n=s
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
सुप्तघ्नो सुप्तघ्न pos=n,g=m,c=1,n=s
यज्ञकोपः यज्ञकोप pos=n,g=m,c=1,n=s
pos=i
मत्त मत्त pos=n,comp=y
उन्मत्तौ उन्मत्त pos=n,g=m,c=1,n=d
तथा तथा pos=i
एव एव pos=i
pos=i
अनला अनला pos=n,g=f,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
कन्या कन्या pos=n,g=f,c=1,n=s
सुन्दर्याम् सुन्दरी pos=n,g=f,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
सुन्दरी सुन्दर pos=a,g=f,c=1,n=s