Original

तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।स तस्यां जनयामास यदपत्यं निबोध तत् ॥ ३१ ॥

Segmented

तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी स तस्याम् जनयामास यद् अपत्यम् निबोध तत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
माल्यवतो माल्यवन्त् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
सुन्दरी सुन्दरी pos=n,g=f,c=1,n=s
नाम नाम pos=i
सुन्दरी सुन्दर pos=a,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s