Original

कृतदारास्तु ते राम सुकेशतनयाः प्रभो ।भार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः ॥ ३० ॥

Segmented

कृतदाराः तु ते राम सुकेश-तनयाः प्रभो भार्याभिः सह चिक्रीडुः अप्सरोभिः इव अमराः

Analysis

Word Lemma Parse
कृतदाराः कृतदार pos=a,g=m,c=1,n=p
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
सुकेश सुकेश pos=n,comp=y
तनयाः तनय pos=n,g=m,c=1,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
भार्याभिः भार्या pos=n,g=f,c=3,n=p
सह सह pos=i
चिक्रीडुः क्रीड् pos=v,p=3,n=p,l=lit
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p