Original

वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ३ ॥

Segmented

वर-दान-कृत-ऐश्वर्यम् सा तम् प्राप्य पतिम् प्रियम् आसीद् देववती तुष्टा धनम् प्राप्य इव निर्धनः

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
दान दान pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
ऐश्वर्यम् ऐश्वर्य pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
पतिम् पति pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
देववती देववती pos=n,g=f,c=1,n=s
तुष्टा तुष् pos=va,g=f,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
इव इव pos=i
निर्धनः निर्धन pos=a,g=m,c=1,n=s