Original

त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।मात्रा दत्ता महाभागा नक्षत्रे भगदैवते ॥ २९ ॥

Segmented

त्रयाणाम् राक्षस-इन्द्राणाम् तिस्रो गन्धर्व-कन्यकाः मात्रा दत्ता महाभागा नक्षत्रे भग-दैवते

Analysis

Word Lemma Parse
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
तिस्रो त्रि pos=n,g=f,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
कन्यकाः कन्यका pos=n,g=f,c=1,n=p
मात्रा मातृ pos=n,g=f,c=3,n=s
दत्ता दा pos=va,g=f,c=1,n=p,f=part
महाभागा महाभाग pos=a,g=f,c=1,n=p
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
भग भग pos=n,comp=y
दैवते दैवत pos=n,g=n,c=7,n=s