Original

ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ॥ २८ ॥

Segmented

ज्येष्ठ-क्रमेण सा तेषाम् राक्षसानाम् अराक्षसी कन्याः ताः प्रददौ हृष्टा पूर्ण-चन्द्र-निभ-आननाः

Analysis

Word Lemma Parse
ज्येष्ठ ज्येष्ठ pos=a,comp=y
क्रमेण क्रम pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
अराक्षसी अराक्षस pos=a,g=f,c=1,n=s
कन्याः कन्या pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
निभ निभ pos=a,comp=y
आननाः आनन pos=n,g=f,c=2,n=p