Original

नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता ।तस्याः कन्यात्रयं ह्यासीद्धीश्रीकीर्तिसमद्युति ॥ २७ ॥

Segmented

नर्मदा नाम गन्धर्वी नाना धर्म-समेधिता तस्याः कन्या-त्रयम् हि आसीत् धी-श्री-कीर्ति-सम-द्युति

Analysis

Word Lemma Parse
नर्मदा नर्मदा pos=n,g=f,c=1,n=s
नाम नाम pos=i
गन्धर्वी गन्धर्वी pos=n,g=f,c=1,n=s
नाना नाना pos=i
धर्म धर्म pos=n,comp=y
समेधिता समेध् pos=va,g=f,c=1,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
कन्या कन्या pos=n,comp=y
त्रयम् त्रय pos=n,g=n,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
धी धी pos=n,comp=y
श्री श्री pos=n,comp=y
कीर्ति कीर्ति pos=n,comp=y
सम सम pos=n,comp=y
द्युति द्युति pos=n,g=n,c=1,n=s