Original

दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।लङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः ॥ २६ ॥

Segmented

दृढ-प्राकार-परिखाम् हैमैः गृह-शतैः वृताम् लङ्काम् अवाप्य ते हृष्टा विहरन्ति निशाचराः

Analysis

Word Lemma Parse
दृढ दृढ pos=a,comp=y
प्राकार प्राकार pos=n,comp=y
परिखाम् परिखा pos=n,g=f,c=2,n=s
हैमैः हैम pos=a,g=n,c=3,n=p
गृह गृह pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
ते तद् pos=n,g=m,c=1,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
विहरन्ति विहृ pos=v,p=3,n=p,l=lat
निशाचराः निशाचर pos=n,g=m,c=1,n=p