Original

त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा ।मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ॥ २२ ॥

Segmented

त्रिंशत्-योजन-विस्तीर्णा स्वर्ण-प्राकार-तोरणा मया लङ्का इति नगरी शक्र-आज्ञप्तेन निर्मिता

Analysis

Word Lemma Parse
त्रिंशत् त्रिंशत् pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णा विस्तृ pos=va,g=f,c=1,n=s,f=part
स्वर्ण स्वर्ण pos=n,comp=y
प्राकार प्राकार pos=n,comp=y
तोरणा तोरण pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
इति इति pos=i
नगरी नगरी pos=n,g=f,c=1,n=s
शक्र शक्र pos=n,comp=y
आज्ञप्तेन आज्ञपय् pos=va,g=m,c=3,n=s,f=part
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part