Original

दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।शिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभे ।शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ २१ ॥

Segmented

दक्षिणस्य उदधेः तीरे त्रिकूटो नाम पर्वतः शिखरे तस्य शैलस्य मध्यमे अम्बुद-संनिभे शकुनैः अपि दुष्प्रापे टङ्क-छिन्न-चतुः-दिशि

Analysis

Word Lemma Parse
दक्षिणस्य दक्षिण pos=a,g=m,c=6,n=s
उदधेः उदधि pos=n,g=m,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
त्रिकूटो त्रिकूट pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
शिखरे शिखर pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
मध्यमे मध्यम pos=a,g=n,c=7,n=s
अम्बुद अम्बुद pos=n,comp=y
संनिभे संनिभ pos=a,g=n,c=7,n=s
शकुनैः शकुन pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुष्प्रापे दुष्प्राप pos=a,g=n,c=7,n=s
टङ्क टङ्क pos=n,comp=y
छिन्न छिद् pos=va,comp=y,f=part
चतुः चतुर् pos=n,comp=y
दिशि दिश् pos=n,g=f,c=7,n=s