Original

विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।निवासं कथयामास शक्रस्येवामरावतीम् ॥ २० ॥

Segmented

विश्वकर्मा ततस् तेषाम् राक्षसानाम् महा-भुजः निवासम् कथयामास शक्रस्य इव अमरावतीम्

Analysis

Word Lemma Parse
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s