Original

तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा ॥ २ ॥

Segmented

तस्य देववती नाम द्वितीया श्रीः इव आत्मजा ताम् सुकेशाय धर्मेण ददौ दक्षः श्रियम् यथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
देववती देववती pos=n,g=f,c=1,n=s
नाम नाम pos=i
द्वितीया द्वितीय pos=a,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
इव इव pos=i
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सुकेशाय सुकेश pos=n,g=m,c=4,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
ददौ दा pos=v,p=3,n=s,l=lit
दक्षः दक्ष pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
यथा यथा pos=i