Original

अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ १७ ॥

Segmented

अथ ते विश्वकर्माणम् शिल्पिनाम् वरम् अव्ययम् ऊचुः समेत्य संहृष्टा राक्षसा रघु-सत्तम

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
विश्वकर्माणम् विश्वकर्मन् pos=n,g=m,c=2,n=s
शिल्पिनाम् शिल्पिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
समेत्य समे pos=vi
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
राक्षसा राक्षस pos=n,g=m,c=1,n=p
रघु रघु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s