Original

तैर्वध्यमानास्त्रिदशाः सर्षिसंघाः सचारणाः ।त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥ १६ ॥

Segmented

तैः वध्यमानाः त्रिदशाः स ऋषि-संघाः स चारणाः त्रातारम् न अधिगच्छन्ति निरय-स्थाः यथा नराः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
चारणाः चारण pos=n,g=m,c=1,n=p
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
निरय निरय pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
यथा यथा pos=i
नराः नर pos=n,g=m,c=1,n=p