Original

वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास्तदा ।सुरासुरान्प्रबाधन्ते वरदानात्सुनिर्भयाः ॥ १५ ॥

Segmented

वरम् लब्ध्वा ततः सर्वे राम रात्रिंचराः तदा सुर-असुरान् प्रबाधन्ते वर-दानात् सु निर्भयाः

Analysis

Word Lemma Parse
वरम् वर pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
रात्रिंचराः रात्रिंचर pos=n,g=m,c=1,n=p
तदा तदा pos=i
सुर सुर pos=n,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p
प्रबाधन्ते प्रबाध् pos=v,p=3,n=p,l=lat
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
सु सु pos=i
निर्भयाः निर्भय pos=a,g=m,c=1,n=p