Original

एवं भविष्यतीत्युक्त्वा सुकेशतनयान्प्रभुः ।प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १४ ॥

Segmented

एवम् भविष्यति इति उक्त्वा सुकेश-तनयान् प्रभुः प्रययौ ब्रह्म-लोकाय ब्रह्मा ब्राह्मण-वत्सलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
इति इति pos=i
उक्त्वा वच् pos=vi
सुकेश सुकेश pos=n,comp=y
तनयान् तनय pos=n,g=m,c=2,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s