Original

तपसाराधितो देव यदि नो दिशसे वरम् ।अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।प्रभविष्णवो भवामेति परस्परमनुव्रताः ॥ १३ ॥

Segmented

तपसा आराधितः देव यदि नो दिशसे वरम् अजेयाः शत्रु-हन्तारः तथा एव चिर-जीविन् प्रभविष्णवो भवाम इति परस्परम् अनुव्रताः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,g=m,c=8,n=s
यदि यदि pos=i
नो मद् pos=n,g=,c=4,n=p
दिशसे दिश् pos=v,p=2,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s
अजेयाः अजेय pos=a,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
हन्तारः हन्तृ pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
चिर चिर pos=a,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
प्रभविष्णवो प्रभविष्णु pos=a,g=m,c=1,n=p
भवाम भू pos=v,p=1,n=p,l=lot
इति इति pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p