Original

ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ १२ ॥

Segmented

ब्रह्माणम् वर-दम् ज्ञात्वा स इन्द्रैः देव-गणैः वृतम् ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः

Analysis

Word Lemma Parse
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वेपमाना विप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p