Original

एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताः ।सुमन्त्रः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ९ ॥

Segmented

एता बहुविधा वाचः श्रुत्वा लक्ष्मण-भाषिताः सुमन्त्रः प्राञ्जलिः भूत्वा वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
एता एतद् pos=n,g=f,c=2,n=p
बहुविधा बहुविध pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
श्रुत्वा श्रु pos=vi
लक्ष्मण लक्ष्मण pos=n,comp=y
भाषिताः भाष् pos=va,g=f,c=2,n=p,f=part
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i