Original

को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।मैथिलीं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः ॥ ८ ॥

Segmented

को नु धर्म-आश्रयः सूत कर्मणि अस्मिन् यशः-हरे मैथिलीम् प्रति सम्प्राप्तः पौरैः हीन-अर्थ-वादिभिः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
नु नु pos=i
धर्म धर्म pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
सूत सूत pos=n,g=m,c=8,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
यशः यशस् pos=n,comp=y
हरे हर pos=a,g=n,c=7,n=s
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
पौरैः पौर pos=n,g=m,c=3,n=p
हीन हीन pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p