Original

पुरा मम पितुर्वाक्यैर्दण्डके विजने वने ।उषितो नव वर्षाणि पञ्च चैव सुदारुणे ॥ ६ ॥

Segmented

पुरा मम पितुः वाक्यैः दण्डके विजने वने उषितो नव-वर्षाणि पञ्च च एव सु दारुणे

Analysis

Word Lemma Parse
पुरा पुरा pos=i
मम मद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
दण्डके दण्डक pos=n,g=m,c=7,n=s
विजने विजन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
उषितो वस् pos=va,g=m,c=1,n=s,f=part
नव नवन् pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s