Original

यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः ।निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥ ५ ॥

Segmented

यो हि देवान् स गन्धर्वान् असुरान् सह राक्षसैः निहन्याद् राघवः क्रुद्धः स दैवम् अनुवर्तते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
निहन्याद् निहन् pos=v,p=3,n=s,l=vidhilin
राघवः राघव pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat