Original

व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम् ।वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम् ॥ ४ ॥

Segmented

व्यक्तम् दैवाद् अहम् मन्ये राघवस्य विनाभवम् वैदेह्या सारथे सार्धम् दैवम् हि दुरतिक्रमम्

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
दैवाद् दैव pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
राघवस्य राघव pos=n,g=m,c=6,n=s
विनाभवम् विनाभव pos=n,g=m,c=2,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सारथे सारथि pos=n,g=m,c=8,n=s
सार्धम् सार्धम् pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
हि हि pos=i
दुरतिक्रमम् दुरतिक्रम pos=a,g=n,c=1,n=s