Original

अतो दुःखतरं किं नु राघवस्य भविष्यति ।पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ ३ ॥

Segmented

अतो दुःखतरम् किम् नु राघवस्य भविष्यति पत्नीम् शुद्ध-समाचाराम् विसृज्य जनकात्मजाम्

Analysis

Word Lemma Parse
अतो अतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
राघवस्य राघव pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
शुद्ध शुद्ध pos=a,comp=y
समाचाराम् समाचार pos=n,g=f,c=2,n=s
विसृज्य विसृज् pos=vi
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s