Original

अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ।सीतासंतापजं दुःखं पश्य रामस्य धीमतः ॥ २ ॥

Segmented

अब्रवीत् च महा-तेजाः सुमन्त्रम् मन्त्र-सारथिम् सीता-संताप-जम् दुःखम् पश्य रामस्य धीमतः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
सारथिम् सारथि pos=n,g=m,c=2,n=s
सीता सीता pos=n,comp=y
संताप संताप pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s