Original

तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥ १८ ॥

Segmented

तत् श्रुत्वा भाषितम् तस्य गम्भीर-अर्थ-पदम् महत् तथ्यम् ब्रूहि इति सौमित्रिः सूतम् वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भाषितम् भाषित pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गम्भीर गम्भीर pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
तथ्यम् तथ्य pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
इति इति pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan