Original

यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।तच्चाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ १७ ॥

Segmented

यदि अपि अहम् नरेन्द्रेण रहस्यम् श्रावितः पुरा तत् च अपि उदाहरिष्यामि दैवम् हि दुरतिक्रमम्

Analysis

Word Lemma Parse
यदि यदि pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
रहस्यम् रहस्य pos=n,g=n,c=2,n=s
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
उदाहरिष्यामि उदाहृ pos=v,p=1,n=s,l=lrt
दैवम् दैव pos=n,g=n,c=1,n=s
हि हि pos=i
दुरतिक्रमम् दुरतिक्रम pos=a,g=n,c=1,n=s