Original

सर्वथा नास्त्यवक्तव्यं मया सौम्य तवाग्रतः ।यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ १६ ॥

Segmented

सर्वथा न अस्ति अवक्तव्यम् मया सौम्य ते अग्रतस् यदि ते श्रवणे श्रद्धा श्रूयताम् रघुनन्दन

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अवक्तव्यम् अवक्तव्य pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रवणे श्रवण pos=n,g=n,c=7,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s