Original

तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः ।नैव जात्वनृतं कुर्यामिति मे सौम्य दर्शनम् ॥ १५ ॥

Segmented

तस्य अहम् लोकपालस्य वाक्यम् तत् सु समाहितः न एव जातु अनृतम् कुर्याम् इति मे सौम्य दर्शनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
लोकपालस्य लोकपाल pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
जातु जातु pos=i
अनृतम् अनृत pos=a,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s