Original

ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।सूत न क्वचिदेवं ते वक्तव्यं जनसंनिधौ ॥ १४ ॥

Segmented

ऋषेः तु वचनम् श्रुत्वा माम् आह पुरुष-ऋषभः सूत न क्वचिद् एवम् ते वक्तव्यम् जन-संनिधौ

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
माम् मद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सूत सूत pos=n,g=m,c=8,n=s
pos=i
क्वचिद् क्वचिद् pos=i
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=4,n=s
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
जन जन pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s