Original

महाराजसमीपे च मम चैव नरर्षभ ।ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ ॥ १३ ॥

Segmented

महा-राज-समीपे च मम च एव नर-ऋषभ ऋषिणा व्याहृतम् वाक्यम् वसिष्ठस्य च संनिधौ

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
राज राज pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
pos=i
संनिधौ संनिधि pos=n,g=m,c=7,n=s