Original

न त्विदं त्वयि वक्तव्यं सौमित्रे भरतेऽपि वा ।राज्ञा वोऽव्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ १२ ॥

Segmented

न तु इदम् त्वयि वक्तव्यम् सौमित्रे भरते ऽपि वा राज्ञा वो ऽव्याहृतम् वाक्यम् दुर्वासा यद् उवाच ह

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
भरते भरत pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
वो त्वद् pos=n,g=,c=2,n=p
ऽव्याहृतम् अव्याहृत pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
दुर्वासा दुर्वासस् pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i