Original

भविष्यति दृढं रामो दुःखप्रायोऽल्पसौख्यवान् ।त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा ।संत्यजिष्यति धर्मात्मा कालेन महता महान् ॥ ११ ॥

Segmented

भविष्यति दृढम् रामो दुःख-प्रायः अल्प-सौख्यवत् त्वाम् च एव मैथिलीम् च एव शत्रुघ्न-भरतौ तथा संत्यजिष्यति धर्म-आत्मा कालेन महता महान्

Analysis

Word Lemma Parse
भविष्यति भू pos=v,p=3,n=s,l=lrt
दृढम् दृढम् pos=i
रामो राम pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
प्रायः प्राय pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
सौख्यवत् सौख्यवत् pos=a,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
शत्रुघ्न शत्रुघ्न pos=n,comp=y
भरतौ भरत pos=n,g=m,c=1,n=d
तथा तथा pos=i
संत्यजिष्यति संत्यज् pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s