Original

न संतापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति ।दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ॥ १० ॥

Segmented

न संतापः त्वया कार्यः सौमित्रे मैथिलीम् प्रति दृष्टम् एतत् पुरा विप्रैः पितुः ते लक्ष्मणैः अग्रतस्

Analysis

Word Lemma Parse
pos=i
संतापः संताप pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
विप्रैः विप्र pos=n,g=m,c=3,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
अग्रतस् अग्रतस् pos=i